Saṅgītamālikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

yaśodharāviṣaye 


ḍakṭaraśvīyatīndravimala-caturdhurīṇena viracitā

saṅgītamālikā

tatra prathamaṁ saṅgītam

śrīśrīyaśodharā-stutiḥ 

1

janani jagadādhāra-bhaktacitta-prasādike |

avaguṇṭhanahārike putrasannyāsakārike |

tubhyaṁ namaḥ ||1|116||

2

janani yaśodhare suyaśoviśāle 

pāpatāpahāriṇi kāñcanaprojjvale 

sugatamohini prasūnasukomale 

dehi te padaṁ mātayatipatibhāle ||2|117||

viphale śrutiphale prāgatā bhūtale 

premapathavihāriṇi puṇyavimale

kavitvasumadhure śāstrasamujjvale 

yatirnauti punastava padakamale ||3|118||

3

bimbasundari gope'mba bhaddakacce(1)subhaddake |

namastubhyaṁ dayāsāre phimpe(2) rāhulamātṛke ||

tubhyaṁ namaḥ ||4|119||


dvitīya-saṅgītam

yaśodharā-janma

"namo bhagavatorahato sammā saṁbuddhasya"

kapilavāstunagare candrakaradhārāsāre 

samāgato yadā tathāgataḥ |

vaiśākhapūrṇimātithau pāpatāpau ciradhautau

devagīti "rjāto raṇañjahaḥ" ||

tadā tvamapi janani bhavaduḥkhanivāriṇi

gopā viṣamavirahabhītā |

yaśodharā yaśobhāgā viśvajana-manolobhā

saṁjātā manoramā-duhitā ||

[āsīstvaṁ rāmāvatāre jagajjananī sītā vasundharāsutā 

gopārūpā punarapi tvamāgatā

yuge yuge pāpaharaṇa-mānasā mātā | ]

chandakaścirasārathiḥ jāto hayo manogatiḥ

kaṇṭako janmāntarānucaraḥ |

anye līlāsahacarā dharitrīpavitrīkarā

(aho) mahollāsaściraśubhakaraḥ ||

samameva āgatāḥ sarve te priyaparikarāḥ ||

(sadyaḥ) līlāprakīrtane mātarāśīrvādān dadasva naḥ |

tathāgataṁ tvayā sākaṁ yatirnauti punaḥ punaḥ ||


tṛtīyaṁ saṅgītam

vivāhavāsare yaśodharā


śrībuddhaika-jīvite janani nama'stu te |

vivāhavāsarasajjite susmite namo'stu te ||1||124||

vidhātuḥ paramā sṛṣṭirbuddhaikaśaraṇā parā |

"byalaṁkaromi māraṁ na tvāmiti" bhāṣaṇatatparā ||2||125||

hatāśa-sundarānanda-devadattavimānike |

baddhavaṁśamahābhūtirmaitreyāgamasūcike ||3||126||

dharmasaṅgha-mahāśakti-mahonmeṣaṇākārike |

daṇḍapāṇi-mahāmāyā-paramānanda-dāyike ||4||127||

yantraniṣpeṣite martye hiṁsādbeṣaprapūrite |

sadbuddhiṁ dehi putrebhyo mātargope dharāhite ||5||128||

kaliyugapāvani mahājanani namastubhyaṁ namo'stu te |

sutādhamasya yatīndrasya sugopāyai namo'stu te ||6||129||


caturthaṁ saṅgītam

sukhado jananī-niyata-vikāśaḥ |

kleṣṭe bhuvane satya-prakāśaḥ ||1||130||

aho dharitryā guru-santrāsaḥ ||2||232||

āṇavakacūrṇahāso dānaveyasamullāso

rusa-sphuṭaniko(1)'ntaka vilāsaḥ ||3||132||

jananyā bhavatu paramollāsaḥ |

kaṣāya-bhuvane hitaprakāśaḥ ||4||133||

prapañcita-pañcaśīlaṁ jagajjanapuṇyamūlaṁ

vardhayatu diśi varasaubhrātram |

pañcaskandhanivārakaṁ caturāryasatyādikaṁ

karotu viśvaṁ satatapavitram ||5||134||

siṁhalabrahmaśyāma - cīnakambojanīpan -

bhūmipuñjaṁ satyadharmajitam |

vilasatu mātṛgānaiḥ putrajāgaraṇatānaiḥ 

bhavatu bhārataṁ duhitṛ-nanditam ||6||135||

prasaratu puṇyaṁ dhyānabṛṁhitam |

karmabhuvi lasatu puṇyamaviratam ||136||

varade'yi jananīmaṇe deśe mama puṇyadhane

ghaṭatāṁ bhrātṛdrohavināśaḥ |

mātarviśvasya parāśvāsaḥ ||8||137||